वांछित मन्त्र चुनें

अ॒भि विश्वा॑नि॒ वार्या॒भि दे॒वाँ ऋ॑ता॒वृध॑: । सोम॑: पुना॒नो अ॑र्षति ॥

अंग्रेज़ी लिप्यंतरण

abhi viśvāni vāryābhi devām̐ ṛtāvṛdhaḥ | somaḥ punāno arṣati ||

पद पाठ

अ॒भि । विश्वा॑नि । वार्या॑ । अ॒भि । दे॒वान् । ऋ॒त॒ऽवृधः॑ । सोमः॑ । पु॒ना॒नः । अ॒र्ष॒ति॒ ॥ ९.४२.५

ऋग्वेद » मण्डल:9» सूक्त:42» मन्त्र:5 | अष्टक:6» अध्याय:8» वर्ग:32» मन्त्र:5 | मण्डल:9» अनुवाक:2» मन्त्र:5


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोमः) सर्वोत्पादकः परमात्मा (ऋतावृधः देवान्) सत्य को बढ़ानेवाले सत्कर्मियों को (अभि पुनानः) सर्वथा पवित्र करके (वार्या विश्वानि) सम्पूर्ण वाञ्छनीय पदार्थों को (अभ्यर्षति) उनके लिये प्राप्त करता है ॥५॥
भावार्थभाषाः - यद्यपि परमात्मा दयामय और सर्वहितकारी है, तथापि उद्योगी पुरुषों को पवित्र करता हुआ अभ्युदयरूप फल देता है, अनुद्योगियों को नहीं ॥५॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोमः) सर्वोत्पादकः परमात्मा (ऋतावृधः देवान्) सत्यस्य वर्धयितॄन् सत्कर्मिणः (अभि पुनानः) सर्वथा पवित्रयन् (वार्या विश्वानि) सम्पूर्णान् स्पृहणीयपदार्थान् (अभ्यर्षति) तान् प्रापयति ॥५॥